Śrīkoṣa
Chapter 13

Verse 13.34

चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा।
अभिमत्याप्यहंकाराद् बुद्धयैव ह्यध्यवस्यति ॥ 34 ॥