Śrīkoṣa
Chapter 2

Verse 2.9

महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः।
तद्‌ ब्रह्म परमं धाम निरालम्बनभावनम्(निरालम्बमभावनम् I.) ॥ 9 ॥