Śrīkoṣa
Chapter 14

Verse 14.7

यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं (चेत्यं समालीढमेवं A.; च तामसा E.)चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ॥ 7 ॥