Śrīkoṣa
Chapter 14

Verse 14.10

न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्(अमलं परम् A. B. C. D.)।
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ॥ 10 ॥