Śrīkoṣa
Chapter 14

Verse 14.13

यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते(ईक्षते B.)।
(B. C. D. E. omit this line.)तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ॥ 13 ॥