Śrīkoṣa
Chapter 14

Verse 14.22

पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ॥ 22 ॥