Śrīkoṣa
Chapter 14

Verse 14.27

तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ॥ 27 ॥