Śrīkoṣa
Chapter 14

Verse 14.28

एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ॥ 28 ॥