Śrīkoṣa
Chapter 14

Verse 14.29

दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ॥ 29 ॥