Śrīkoṣa
Chapter 14

Verse 14.34

ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ॥ 34 ॥