Śrīkoṣa
Chapter 14

Verse 14.35

भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ॥ 35 ॥