Śrīkoṣa
Chapter 14

Verse 14.38

कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
(F. omits 3 lines from here; न च शक्यैव निर्देष्टुं I.)न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ॥ 38 ॥