Śrīkoṣa
Chapter 14

Verse 14.40

विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ॥ 40 ॥