Śrīkoṣa
Chapter 14

Verse 14.44

आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ॥ 44 ॥