Śrīkoṣa
Chapter 14

Verse 14.46

कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ॥ 46 ॥