Śrīkoṣa
Chapter 14

Verse 14.49

पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः(ससरीसृपाः E. I.)।
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ॥ 49 ॥