Śrīkoṣa
Chapter 14

Verse 14.51

उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ॥ 51 ॥