Śrīkoṣa
Chapter 14

Verse 14.53

सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ॥ 53 ॥