Śrīkoṣa
Chapter 14

Verse 14.56

बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते (वासौ B.)सासौ मदनुग्रहबिन्दुना ॥ 56 ॥