Śrīkoṣa
Chapter 15

Verse 15.2

नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे।
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि ॥ 2 ॥