Śrīkoṣa
Chapter 15

Verse 15.4

माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः।
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् ॥ 4 ॥