Śrīkoṣa
Chapter 15

Verse 15.7

त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः(तथा B. D. I.)।
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे ॥ 7 ॥