Śrīkoṣa
Chapter 15

Verse 15.16

श्रीः---
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान्।
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् ॥ 16 ॥