Śrīkoṣa
Chapter 15

Verse 15.17

स्वजातिविहितं कर्म सांख्यं योगस्तथैव च।
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ॥ 17 ॥