Śrīkoṣa
Chapter 15

Verse 15.21

(सर्व E. I.)पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च।
कर्मणामपि संन्यासो देवदेवे जनार्दने ॥ 21 ॥