Śrīkoṣa
Chapter 15

Verse 15.24

संख्यास्तिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः।
प्रथमा लौकिकी संख्या द्वितीया (चर्चिका E. I.)चर्चनात्मिका ॥ 24 ॥