Śrīkoṣa
Chapter 15

Verse 15.26

पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
अहंकारो महांश्चैव प्रकृतिः परमा तथा ॥ 26 ॥