Śrīkoṣa
Chapter 15

Verse 15.30

अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः।
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः ॥ 30 ॥