Śrīkoṣa
Chapter 15

Verse 15.35

भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः।
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा ॥ 35 ॥