Śrīkoṣa
Chapter 15

Verse 15.36

सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते।
(F. omits this line.)शरीरेन्द्रियतां याता(इन्द्रियतायां च E.) गुणाः कर्माणि कुर्वते।
इति यस्य मतिर्नित्या स गुणात्ययमश्नुते ॥ 36 ॥