Śrīkoṣa
Chapter 16

Verse 16.1

षोडशोऽध्यायः - 16
श्रीः---
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥