Śrīkoṣa
Chapter 16

Verse 16.4

कालः (कालन D.)कलनरूपस्य परिणामस्य कारणम्।
महतोऽपि विकुर्वाणादहंकारो व्यजायत(अस्य जायते A. B. C. D.) ॥ 4 ॥