Śrīkoṣa
Chapter 16

Verse 16.9

बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥