Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.10
Previous
Next
Original
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥
Previous Verse
Next Verse