Śrīkoṣa
Chapter 16

Verse 16.11

स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥