Śrīkoṣa
Chapter 16

Verse 16.13

विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा(अविनश्वरी B.)।
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥