Śrīkoṣa
Chapter 2

Verse 2.20

परोक्षमपरोक्षं च जगति प्रविचिन्त्यते(विभाव्यते E; विभज्यते I.)।
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी ॥ 20 ॥