Śrīkoṣa
Chapter 16

Verse 16.27

कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां (F. omits all portions from here up to एवं हि परिसंख्याय in the 29th verse.)सिद्धायाममलात्मनि ॥ 27 ॥