Śrīkoṣa
Chapter 16

Verse 16.30

उपायो (अयं A. B.)यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥