Śrīkoṣa
Chapter 16

Verse 16.31

यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता(वर्जितः A. B. C. D.) ॥ 31 ॥