Śrīkoṣa
Chapter 16

Verse 16.32

साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥