Śrīkoṣa
Chapter 16

Verse 16.35

संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥