Śrīkoṣa
Chapter 16

Verse 16.44

अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥