Śrīkoṣa
Chapter 2

Verse 2.23

अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा।
(सिसृक्षायां ममोद्यन्त्यां E.)सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेः स्वयम् ॥ 23 ॥