Śrīkoṣa
Chapter 17

Verse 17.4

एकाहं परमा शक्तिस्तस्य देवी सनातनी।
करोमि सकलं कृत्यं सर्वभावानुगामिनी ॥ 4 ॥