Śrīkoṣa
Chapter 17

Verse 17.7

आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः।
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् ॥ 7 ॥