Śrīkoṣa
Chapter 17

Verse 17.13

अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः।
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा ॥ 13 ॥