Śrīkoṣa
Chapter 17

Verse 17.24

आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः।
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः ॥ 24 ॥