Śrīkoṣa
Chapter 17

Verse 17.27

आस्ते नारायणः श्रीमान् वासुदेवः सनातनः।
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः ॥ 27 ॥