Śrīkoṣa
Chapter 17

Verse 17.32

ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी।
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा ॥ 32 ॥